Original

एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ।न धर्मपर एव स्यान्न चार्थपरमो नरः ।न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥ ३८ ॥

Segmented

एवम् एव पृथग् दृष्ट्वा धर्म-अर्थौ कामम् एव च न धर्म-परः एव स्यान् न च अर्थ-परमः नरः न काम-परमः वा स्यात् सर्वान् सेवेत सर्वदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
पृथग् पृथक् pos=i
दृष्ट्वा दृश् pos=vi
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
कामम् काम pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
pos=i
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
एव एव pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अर्थ अर्थ pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
pos=i
काम काम pos=n,comp=y
परमः परम pos=a,g=m,c=1,n=s
वा वा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
सर्वदा सर्वदा pos=i