Original

इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।विषये वर्तमानानां या प्रीतिरुपजायते ।स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ॥ ३७ ॥

Segmented

इन्द्रियाणाम् च पञ्चानाम् मनसो हृदयस्य च विषये वर्तमानानाम् या प्रीतिः उपजायते स काम इति मे बुद्धिः कर्मणाम् फलम् उत्तमम्

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
pos=i
पञ्चानाम् पञ्चन् pos=n,g=n,c=6,n=p
मनसो मनस् pos=n,g=n,c=6,n=s
हृदयस्य हृदय pos=n,g=n,c=6,n=s
pos=i
विषये विषय pos=n,g=m,c=7,n=s
वर्तमानानाम् वृत् pos=va,g=m,c=6,n=p,f=part
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
काम काम pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s