Original

तस्य नाशं विनाशं वा जरया मरणेन वा ।अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ॥ ३६ ॥

Segmented

तस्य नाशम् विनाशम् वा जरया मरणेन वा अनर्थम् इति मन्यन्ते सो ऽयम् अस्मासु वर्तते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
वा वा pos=i
जरया जरा pos=n,g=f,c=3,n=s
मरणेन मरण pos=n,g=n,c=3,n=s
वा वा pos=i
अनर्थम् अनर्थ pos=a,g=n,c=1,n=s
इति इति pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat