Original

व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः ।प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥ ३५ ॥

Segmented

व्यक्तम् ते विदितो राजन्न् अर्थो द्रव्य-परिग्रहः प्रकृतिम् च अपि वेत्थ अस्य विकृतिम् च अपि भूयसीम्

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
विदितो विद् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
अर्थो अर्थ pos=n,g=m,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
विकृतिम् विकृति pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
भूयसीम् भूयस् pos=a,g=f,c=2,n=s