Original

कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति ।स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ॥ ३४ ॥

Segmented

कामात् लोभात् च धर्मस्य प्रवृत्तिम् यो न पश्यति स वध्यः सर्व-भूतानाम् प्रेत्य च इह च दुर्मतिः

Analysis

Word Lemma Parse
कामात् काम pos=n,g=m,c=5,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रेत्य प्रेत्य pos=i
pos=i
इह इह pos=i
pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s