Original

इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा ।एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ॥ ३३ ॥

Segmented

इमान् शकुनिकान् राजन् हन्ति वैतंसिको यथा एतद् रूपम् अधर्मस्य भूतेषु च विहिंसताम्

Analysis

Word Lemma Parse
इमान् इदम् pos=n,g=m,c=2,n=p
शकुनिकान् शकुनिक pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
वैतंसिको वैतंसिक pos=n,g=m,c=1,n=s
यथा यथा pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
अधर्मस्य अधर्म pos=n,g=m,c=6,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
विहिंसताम् विहिंस् pos=va,g=m,c=6,n=p,f=part