Original

न हि कामेन कामोऽन्यः साध्यते फलमेव तत् ।उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ॥ ३२ ॥

Segmented

न हि कामेन कामो ऽन्यः साध्यते फलम् एव तत् उपयोगात् फलस्य इव काष्ठाद् भस्म इव पण्डितः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कामेन काम pos=n,g=m,c=3,n=s
कामो काम pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
साध्यते साधय् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
उपयोगात् उपयोग pos=n,g=m,c=5,n=s
फलस्य फल pos=n,g=n,c=6,n=s
इव इव pos=i
काष्ठाद् काष्ठ pos=n,g=n,c=5,n=s
भस्म भस्मन् pos=n,g=n,c=1,n=s
इव इव pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s