Original

द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते ।स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते ॥ ३० ॥

Segmented

द्रव्य-अर्थ-स्पर्श-संयोगे या प्रीतिः उपजायते स कामः चित्त-संकल्पः शरीरम् न अस्य विद्यते

Analysis

Word Lemma Parse
द्रव्य द्रव्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
संयोगे संयोग pos=n,g=m,c=7,n=s
या यद् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
उपजायते उपजन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
चित्त चित्त pos=n,comp=y
संकल्पः संकल्प pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat