Original

नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा ।अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ॥ ३ ॥

Segmented

न एव धर्मेण तद् राज्यम् न आर्जवेन न च ओजसा अक्ष-कूटम् अधिष्ठाय हृतम् दुर्योधनेन नः

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
pos=i
pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s
अक्ष अक्ष pos=n,comp=y
कूटम् कूट pos=n,g=m,c=2,n=s
अधिष्ठाय अधिष्ठा pos=vi
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
नः मद् pos=n,g=,c=6,n=p