Original

सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः ।इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥ २९ ॥

Segmented

सर्वथा धर्म-मूलः ऽर्थो धर्मः च अर्थ-परिग्रहः इतरेतर-योनि तौ विद्धि मेघ-उदधि यथा

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
धर्म धर्म pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
इतरेतर इतरेतर pos=n,comp=y
योनि योनि pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
विद्धि विद् pos=v,p=2,n=s,l=lot
मेघ मेघ pos=n,comp=y
उदधि उदधि pos=n,g=m,c=2,n=d
यथा यथा pos=i