Original

तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः ।प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥ २८ ॥

Segmented

तस्माद् धर्म-अर्थयोः नित्यम् न प्रमाद्यन्ति पण्डिताः प्रकृतिः सा हि कामस्य पावकस्य अरणिः यथा

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=7,n=d
नित्यम् नित्यम् pos=i
pos=i
प्रमाद्यन्ति प्रमद् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
कामस्य काम pos=n,g=m,c=6,n=s
पावकस्य पावक pos=n,g=m,c=6,n=s
अरणिः अरणि pos=n,g=f,c=1,n=s
यथा यथा pos=i