Original

तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् ।कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥ २७ ॥

Segmented

तस्य धर्म-अर्थ-हीनस्य काम-अन्ते निधनम् ध्रुवम् कामतो रममाणस्य मीनस्य इव अम्भसः क्षये

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
काम काम pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
कामतो काम pos=n,g=m,c=5,n=s
रममाणस्य रम् pos=va,g=m,c=6,n=s,f=part
मीनस्य मीन pos=n,g=m,c=6,n=s
इव इव pos=i
अम्भसः अम्भस् pos=n,g=n,c=6,n=s
क्षये क्षय pos=n,g=m,c=7,n=s