Original

अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति ।स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥ २५ ॥

Segmented

अतिवेलम् हि यो अर्थ-अर्थी न इतरौ अनुतिष्ठति स वध्यः सर्व-भूतानाम् ब्रह्म-हा इव जुगुप्सितः

Analysis

Word Lemma Parse
अतिवेलम् अतिवेलम् pos=i
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
अर्थ अर्थ pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
pos=i
इतरौ इतर pos=n,g=m,c=2,n=d
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
इव इव pos=i
जुगुप्सितः जुगुप्सित pos=a,g=m,c=1,n=s