Original

यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः ।रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ॥ २४ ॥

Segmented

यस्य च अर्थ-अर्थम् एव अर्थः स च न अर्थस्य कोविदः रक्षते भृतको ऽरण्यम् यथा स्यात् तादृग् एव सः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
pos=i
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
कोविदः कोविद pos=a,g=m,c=1,n=s
रक्षते रक्ष् pos=v,p=3,n=s,l=lat
भृतको भृतक pos=n,g=m,c=1,n=s
ऽरण्यम् अरण्य pos=n,g=n,c=2,n=s
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तादृग् तादृश् pos=a,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s