Original

आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे ।अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ॥ २० ॥

Segmented

आत्म-अर्थम् युध्यमानानाम् विदिते कृत्य-लक्षणे अन्यैः अपहृते राज्ये प्रशंसा एव न गर्हणा

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
विदिते विद् pos=va,g=n,c=7,n=s,f=part
कृत्य कृत्य pos=n,comp=y
लक्षणे लक्षण pos=n,g=n,c=7,n=s
अन्यैः अन्य pos=n,g=m,c=3,n=p
अपहृते अपहृ pos=va,g=n,c=7,n=s,f=part
राज्ये राज्य pos=n,g=n,c=7,n=s
प्रशंसा प्रशंसा pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
गर्हणा गर्हण pos=n,g=f,c=1,n=s