Original

राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् ।धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥ २ ॥

Segmented

राज्यस्य पदवीम् धर्म्याम् व्रज सत्-पुरुष-उचिताम् धर्म-काम-अर्थ-हीनानाम् किम् नो वस्तुम् तपः-वने

Analysis

Word Lemma Parse
राज्यस्य राज्य pos=n,g=n,c=6,n=s
पदवीम् पदवी pos=n,g=f,c=2,n=s
धर्म्याम् धर्म्य pos=a,g=f,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
हीनानाम् हा pos=va,g=m,c=6,n=p,f=part
किम् pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
वस्तुम् वस् pos=vi
तपः तपस् pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s