Original

सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् ।काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ॥ १९ ॥

Segmented

सर्वथा कार्यम् एतन् नः स्वधर्मम् अनुतिष्ठताम् काङ्क्षताम् विपुलाम् कीर्तिम् वैरम् प्रतिचिकीर्षताम्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
एतन् एतद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
स्वधर्मम् स्वधर्म pos=n,g=m,c=2,n=s
अनुतिष्ठताम् अनुष्ठा pos=va,g=m,c=6,n=p,f=part
काङ्क्षताम् काङ्क्ष् pos=va,g=m,c=6,n=p,f=part
विपुलाम् विपुल pos=a,g=f,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
वैरम् वैर pos=n,g=n,c=2,n=s
प्रतिचिकीर्षताम् प्रतिचिकीर्ष् pos=va,g=m,c=6,n=p,f=part