Original

अथ वा वयमेवैतान्निहत्य भरतर्षभ ।आददीमहि गां सर्वां तथापि श्रेय एव नः ॥ १८ ॥

Segmented

अथवा वयम् एव एतान् निहत्य भरत-ऋषभ आददीमहि गाम् सर्वाम् तथा अपि श्रेय एव नः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
वयम् मद् pos=n,g=,c=1,n=p
एव एव pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
निहत्य निहन् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
आददीमहि आदा pos=v,p=1,n=p,l=vidhilin
गाम् गो pos=n,g=,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
तथा तथा pos=i
अपि अपि pos=i
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p