Original

अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः ।अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥ १६ ॥

Segmented

अस्मान् अमी धार्तराष्ट्राः क्षममाणान् अलम् सतः अशक्तान् एव मन्यन्ते तत् दुःखम् न आहवे वधः

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
अमी अदस् pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
क्षममाणान् क्षम् pos=va,g=m,c=2,n=p,f=part
अलम् अलम् pos=i
सतः अस् pos=va,g=m,c=2,n=p,f=part
अशक्तान् अशक्त pos=a,g=m,c=2,n=p
एव एव pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
वधः वध pos=n,g=m,c=1,n=s