Original

स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् ।आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ॥ १५ ॥

Segmented

स भवान् दृष्टिमाञ् शक्तः पश्यन्न् आत्मनि पौरुषम् आनृशंस्य-परः राजन् न अनर्थम् अवबुध्यसे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
दृष्टिमाञ् दृष्टिमत् pos=a,g=m,c=1,n=s
शक्तः शक्त pos=a,g=m,c=1,n=s
पश्यन्न् पश् pos=va,g=m,c=1,n=s,f=part
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
आनृशंस्य आनृशंस्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अनर्थम् अनर्थ pos=a,g=n,c=2,n=s
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat