Original

भवान्धर्मो धर्म इति सततं व्रतकर्शितः ।कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥ १३ ॥

Segmented

भवान् धर्मो धर्म इति सततम् व्रत-कर्शितः कच्चिद् राजन् न निर्वेदाद् आपन्नः क्लीब-जीविकाम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
सततम् सततम् pos=i
व्रत व्रत pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
निर्वेदाद् निर्वेद pos=n,g=m,c=5,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
क्लीब क्लीब pos=a,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s