Original

यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः ।न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥ १२ ॥

Segmented

याम् न कृष्णो न बीभत्सुः न अभिमन्युः न सृञ्जयः न च अहम् अभिनन्दामि न च माद्री-सुतौ उभौ

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
सृञ्जयः सृञ्जय pos=n,g=m,c=1,n=s
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अभिनन्दामि अभिनन्द् pos=v,p=1,n=s,l=lat
pos=i
pos=i
माद्री माद्री pos=n,comp=y
सुतौ सुत pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d