Original

यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि ।भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥ १० ॥

Segmented

यद् वयम् न तदा एव एतान् धार्तराष्ट्रान् भवतः शास्त्रम् आदाय तन् नस् तपति दुष्कृतम्

Analysis

Word Lemma Parse
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
तदा तदा pos=i
एव एव pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
भवतः भवत् pos=a,g=m,c=6,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तन् तद् pos=n,g=n,c=1,n=s
नस् मद् pos=n,g=,c=2,n=p
तपति तप् pos=v,p=3,n=s,l=lat
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s