Original

वैशंपायन उवाच ।याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ॥ १ ॥

Segmented

वैशम्पायन उवाच याज्ञसेन्या वचः श्रुत्वा भीमसेनो ऽत्यमर्षणः निःश्वसन्न् उपसंगम्य क्रुद्धो राजानम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
याज्ञसेन्या याज्ञसेनी pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽत्यमर्षणः अत्यमर्षण pos=a,g=m,c=1,n=s
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
उपसंगम्य उपसंगम् pos=vi
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan