Original

तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा ।भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि ॥ ९ ॥

Segmented

तस्य च अपि भवेत् कार्यम् विवृद्धौ रक्षणे तथा भक्ष्यमाणो हि अनावापः क्षीयते हिमवान् अपि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
अपि अपि pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कार्यम् कार्य pos=n,g=n,c=1,n=s
विवृद्धौ विवृद्धि pos=n,g=f,c=7,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
तथा तथा pos=i
भक्ष्यमाणो भक्ष् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अनावापः अनावाप pos=a,g=m,c=1,n=s
क्षीयते क्षि pos=v,p=3,n=s,l=lat
हिमवान् हिमवन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i