Original

स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः ।कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा ॥ ८ ॥

Segmented

स्व-कर्म कुरु मा ग्लासीः कर्मणा भव दंशितः कृत्यम् हि यो ऽभिजानाति सहस्रे न अस्ति सो ऽस्ति वा

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मा मा pos=i
ग्लासीः ग्ला pos=v,p=2,n=s,l=lun_unaug
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
भव भू pos=v,p=2,n=s,l=lot
दंशितः दंशित pos=a,g=m,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
सहस्रे सहस्र pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
वा वा pos=i