Original

उत्थानमभिजानन्ति सर्वभूतानि भारत ।प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥ ६ ॥

Segmented

उत्थानम् अभिजानन्ति सर्व-भूतानि भारत प्रत्यक्षम् फलम् अश्नन्ति कर्मणाम् लोक-साक्षिकम्

Analysis

Word Lemma Parse
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
भारत भारत pos=a,g=m,c=8,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
लोक लोक pos=n,comp=y
साक्षिकम् साक्षिक pos=n,g=n,c=2,n=s