Original

स मां राजन्कर्मवतीमागतामाह सान्त्वयन् ।शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ॥ ५८ ॥

Segmented

स माम् राजन् कर्मवतीम् आगताम् आह सान्त्वयन् शुश्रूषमाणाम् आसीनाम् पितुः अङ्के युधिष्ठिर

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कर्मवतीम् कर्मवत् pos=a,g=f,c=2,n=s
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part
आह अह् pos=v,p=3,n=s,l=lit
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
शुश्रूषमाणाम् शुश्रूष् pos=va,g=f,c=2,n=s,f=part
आसीनाम् आस् pos=va,g=f,c=2,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s