Original

नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा ।तेषां सांकथ्यमश्रौषमहमेतत्तदा गृहे ॥ ५७ ॥

Segmented

नीतिम् बृहस्पति-प्रोक्ताम् भ्रातॄन् मे ऽग्राहयत् पुरा तेषाम् सांकथ्यम् अश्रौषम् अहम् एतत् तदा गृहे

Analysis

Word Lemma Parse
नीतिम् नीति pos=n,g=f,c=2,n=s
बृहस्पति बृहस्पति pos=n,comp=y
प्रोक्ताम् प्रवच् pos=va,g=f,c=2,n=s,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
ऽग्राहयत् ग्राहय् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
सांकथ्यम् सांकथ्य pos=n,g=n,c=2,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
गृहे गृह pos=n,g=m,c=7,n=s