Original

उत्थानयुक्तः सततं परेषामन्तरैषणे ।आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥ ५३ ॥

Segmented

उत्थान-युक्तः सततम् परेषाम् अन्तर-एषणे आनृण्यम् आप्नोति नरः परस्य आत्मनः एव च

Analysis

Word Lemma Parse
उत्थान उत्थान pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
परेषाम् पर pos=n,g=m,c=6,n=p
अन्तर अन्तर pos=n,comp=y
एषणे एषण pos=n,g=n,c=7,n=s
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
परस्य पर pos=n,g=m,c=6,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
एव एव pos=i
pos=i