Original

व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर ।अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः ॥ ५२ ॥

Segmented

व्यसनम् वा अस्य काङ्क्षेत विनाशम् वा युधिष्ठिर अपि सिन्धोः गिरेः वा अपि किम् पुनः मर्त्य-धर्मिणः

Analysis

Word Lemma Parse
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
काङ्क्षेत काङ्क्ष् pos=v,p=3,n=s,l=vidhilin
विनाशम् विनाश pos=n,g=m,c=2,n=s
वा वा pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अपि अपि pos=i
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
वा वा pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
मर्त्य मर्त्य pos=n,comp=y
धर्मिणः धर्मिन् pos=a,g=m,c=6,n=s