Original

यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः ।साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ॥ ५१ ॥

Segmented

यम् तु धीरो ऽन्ववेक्षेत श्रेयांसम् बहुभिः गुणैः साम्ना एव अर्थम् ततो लिप्सेत् कर्म च अस्मै प्रयोजयेत्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
धीरो धीर pos=a,g=m,c=1,n=s
ऽन्ववेक्षेत अन्ववेक्ष् pos=v,p=3,n=s,l=vidhilin
श्रेयांसम् श्रेयांस pos=n,g=m,c=2,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
साम्ना सामन् pos=n,g=n,c=3,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ततो ततस् pos=i
लिप्सेत् लिप्स् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin