Original

अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः ।भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ॥ ५० ॥

Segmented

अप्रमत्तेन तत् कार्यम् उपदेष्टा पराक्रमः भूयिष्ठम् कर्मयोगेषु सर्व एव पराक्रमः

Analysis

Word Lemma Parse
अप्रमत्तेन अप्रमत्त pos=a,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
उपदेष्टा उपदेष्टृ pos=a,g=m,c=1,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
कर्मयोगेषु कर्मयोग pos=n,g=m,c=7,n=p
सर्व सर्व pos=n,g=m,c=1,n=s
एव एव pos=i
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s