Original

जङ्गमेषु विशेषेण मनुष्या भरतर्षभ ।इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ॥ ५ ॥

Segmented

जङ्गमेषु विशेषेण मनुष्या भरत-ऋषभ इच्छन्ति कर्मणा वृत्तिम् अवाप्तुम् प्रेत्य च इह च

Analysis

Word Lemma Parse
जङ्गमेषु जङ्गम pos=a,g=m,c=7,n=p
विशेषेण विशेष pos=n,g=m,c=3,n=s
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अवाप्तुम् अवाप् pos=vi
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i