Original

देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये ।युनक्ति मेधया धीरो यथाशक्ति यथाबलम् ॥ ४९ ॥

Segmented

देश-कालौ उपायान् च मङ्गलम् स्वस्ति वृद्धये युनक्ति मेधया धीरो यथाशक्ति यथाबलम्

Analysis

Word Lemma Parse
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
उपायान् उपाय pos=n,g=m,c=2,n=p
pos=i
मङ्गलम् मङ्गल pos=n,g=n,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
वृद्धये वृद्धि pos=n,g=f,c=4,n=s
युनक्ति युज् pos=v,p=3,n=s,l=lat
मेधया मेधा pos=n,g=f,c=3,n=s
धीरो धीर pos=a,g=m,c=1,n=s
यथाशक्ति यथाशक्ति pos=i
यथाबलम् यथाबलम् pos=i