Original

बहूनां समवाये हि भावानां कर्म सिध्यति ।गुणाभावे फलं न्यूनं भवत्यफलमेव वा ।अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत ॥ ४८ ॥

Segmented

बहूनाम् समवाये हि भावानाम् कर्म सिध्यति गुण-अभावे फलम् न्यूनम् भवति अफलम् एव वा अनारम्भे तु न फलम् न गुणो दृश्यते ऽच्युत

Analysis

Word Lemma Parse
बहूनाम् बहु pos=a,g=m,c=6,n=p
समवाये समवाय pos=n,g=m,c=7,n=s
हि हि pos=i
भावानाम् भाव pos=n,g=m,c=6,n=p
कर्म कर्मन् pos=n,g=n,c=1,n=s
सिध्यति सिध् pos=v,p=3,n=s,l=lat
गुण गुण pos=n,comp=y
अभावे अभाव pos=n,g=m,c=7,n=s
फलम् फल pos=n,g=n,c=1,n=s
न्यूनम् न्यून pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अफलम् अफल pos=a,g=n,c=1,n=s
एव एव pos=i
वा वा pos=i
अनारम्भे अनारम्भ pos=n,g=m,c=7,n=s
तु तु pos=i
pos=i
फलम् फल pos=n,g=n,c=1,n=s
pos=i
गुणो गुण pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
ऽच्युत अच्युत pos=a,g=m,c=8,n=s