Original

कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत ।निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः ।सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा ॥ ४७ ॥

Segmented

कुर्वतो न अर्थ-सिद्धिः मे भवति इति ह भारत निर्वेदो न अत्र गन्तव्यो द्वौ एतौ हि अस्य कर्मणः सिद्धिः वा अपि अथ वा असिद्धिः अप्रवृत्तिः अतो ऽन्यथा

Analysis

Word Lemma Parse
कुर्वतो कृ pos=va,g=m,c=6,n=s,f=part
pos=i
अर्थ अर्थ pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
भारत भारत pos=a,g=m,c=8,n=s
निर्वेदो निर्वेद pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
गन्तव्यो गम् pos=va,g=m,c=1,n=s,f=krtya
द्वौ द्वि pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
हि हि pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
असिद्धिः असिद्धि pos=n,g=f,c=1,n=s
अप्रवृत्तिः अप्रवृत्ति pos=n,g=f,c=1,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i