Original

तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित् ।इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् ॥ ४६ ॥

Segmented

तत् चेद् अफलम् अस्माकम् न अपराधः ऽस्ति नः क्वचित् इति धीरो अन्ववेक्ष्य एव न आत्मानम् तत्र गर्हयेत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
चेद् चेद् pos=i
अफलम् अफल pos=a,g=n,c=1,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
अपराधः अपराध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
क्वचित् क्वचिद् pos=i
इति इति pos=i
धीरो धीर pos=a,g=m,c=1,n=s
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
एव एव pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
गर्हयेत् गर्हय् pos=v,p=3,n=s,l=vidhilin