Original

वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः ।यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया ॥ ४५ ॥

Segmented

वृष्टिः चेन् न अनुगृह्णीयात् अनेनास् तत्र कर्षकः यद् अन्यः पुरुषः कुर्यात् कृतम् तत् सकलम् मया

Analysis

Word Lemma Parse
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
चेन् चेद् pos=i
pos=i
अनुगृह्णीयात् अनुग्रह् pos=v,p=3,n=s,l=vidhilin
अनेनास् अनेनस् pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
कर्षकः कर्षक pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सकलम् सकल pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s