Original

पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत ।आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ॥ ४४ ॥

Segmented

पृथिवीम् लाङ्गलेन एव भित्त्वा बीजम् वपति उत आस्ते ऽथ कर्षकस् तूष्णीम् पर्जन्यस् तत्र कारणम्

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
लाङ्गलेन लाङ्गल pos=n,g=n,c=3,n=s
एव एव pos=i
भित्त्वा भिद् pos=vi
बीजम् बीज pos=n,g=n,c=2,n=s
वपति वप् pos=v,p=3,n=s,l=lat
उत उत pos=i
आस्ते आस् pos=v,p=3,n=s,l=lat
ऽथ अथ pos=i
कर्षकस् कर्षक pos=a,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
पर्जन्यस् पर्जन्य pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s