Original

अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते ।वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि ॥ ४२ ॥

Segmented

अथवा सिद्धिः एव स्यान् महिमा तु तथा एव ते वृकोदरस्य बीभत्सोः भ्रात्रोः च यमयोः अपि

Analysis

Word Lemma Parse
अथवा अथवा pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
महिमा महिमन् pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
वृकोदरस्य वृकोदर pos=n,g=m,c=6,n=s
बीभत्सोः बीभत्सु pos=a,g=m,c=6,n=s
भ्रात्रोः भ्रातृ pos=n,g=m,c=6,n=d
pos=i
यमयोः यम pos=n,g=m,c=6,n=d
अपि अपि pos=i