Original

एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु सांप्रतम् ।न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ॥ ४१ ॥

Segmented

एकान्तेन हि अनर्थः ऽयम् वर्तते ऽस्मासु साम्प्रतम् न तु निःसंशयम् न स्यात् त्वयि कर्मण्य् अवस्थिते

Analysis

Word Lemma Parse
एकान्तेन एकान्त pos=n,g=m,c=3,n=s
हि हि pos=i
अनर्थः अनर्थ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
ऽस्मासु मद् pos=n,g=,c=7,n=p
साम्प्रतम् सांप्रतम् pos=i
pos=i
तु तु pos=i
निःसंशयम् निःसंशय pos=a,g=n,c=1,n=s
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
त्वयि त्वद् pos=n,g=,c=7,n=s
कर्मण्य् कर्मन् pos=n,g=n,c=7,n=s
अवस्थिते अवस्था pos=va,g=m,c=7,n=s,f=part