Original

अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः ।धीरा नराः कर्मरता न तु निःसंशयं क्वचित् ॥ ४० ॥

Segmented

अनर्थम् संशय-अवस्थम् वृण्वते मुक्त-संशयाः धीरा नराः कर्म-रताः न तु निःसंशयम् क्वचित्

Analysis

Word Lemma Parse
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
संशय संशय pos=n,comp=y
अवस्थम् अवस्था pos=n,g=m,c=2,n=s
वृण्वते वृ pos=v,p=3,n=p,l=lat
मुक्त मुच् pos=va,comp=y,f=part
संशयाः संशय pos=n,g=m,c=1,n=p
धीरा धीर pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
कर्म कर्मन् pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
तु तु pos=i
निःसंशयम् निःसंशय pos=a,g=m,c=2,n=s
क्वचित् क्वचिद् pos=i