Original

आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम् ।जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ॥ ४ ॥

Segmented

मातृ-स्तन-पानात् च यावत् शय्या-उपसर्पणम् जङ्गमाः कर्मणा वृत्तिम् आप्नुवन्ति युधिष्ठिर

Analysis

Word Lemma Parse
मातृ मातृ pos=n,comp=y
स्तन स्तन pos=n,comp=y
पानात् पान pos=n,g=n,c=5,n=s
pos=i
यावत् यावत् pos=i
शय्या शय्या pos=n,comp=y
उपसर्पणम् उपसर्पण pos=n,g=n,c=1,n=s
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
आप्नुवन्ति आप् pos=v,p=3,n=p,l=lat
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s