Original

अलक्ष्मीराविशत्येनं शयानमलसं नरम् ।निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥ ३९ ॥

Segmented

अलक्ष्मीः आविशत्य् एनम् शयानम् अलसम् नरम् निःसंशयम् फलम् लब्ध्वा दक्षो भूतिम् उपाश्नुते

Analysis

Word Lemma Parse
अलक्ष्मीः अलक्ष्मी pos=n,g=f,c=1,n=s
आविशत्य् आविश् pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
शयानम् शी pos=va,g=m,c=2,n=s,f=part
अलसम् अलस pos=a,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
निःसंशयम् निःसंशय pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
दक्षो दक्ष pos=a,g=m,c=1,n=s
भूतिम् भूति pos=n,g=f,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat