Original

असंभवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते ।कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते ॥ ३८ ॥

Segmented

असंभवे तु अस्य हेतुः प्रायश्चित्तम् तु लक्ष्यते कृते कर्मणि राज-इन्द्र तथा अनृण्यम् अवाप्यते

Analysis

Word Lemma Parse
असंभवे असंभव pos=n,g=m,c=7,n=s
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हेतुः हेतु pos=n,g=m,c=1,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
तु तु pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
कृते कृ pos=va,g=n,c=7,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
अनृण्यम् अनृण्य pos=n,g=n,c=1,n=s
अवाप्यते अवाप् pos=v,p=3,n=s,l=lat