Original

कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर ।एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ॥ ३७ ॥

Segmented

कुर्वतो हि भवति एव प्रायेण इह युधिष्ठिर एकान्त-फल-सिद्धिम् तु न विन्दति अलसः क्वचित्

Analysis

Word Lemma Parse
कुर्वतो कृ pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
भवति भू pos=v,p=3,n=s,l=lat
एव एव pos=i
प्रायेण प्राय pos=n,g=m,c=3,n=s
इह इह pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
एकान्त एकान्त pos=n,comp=y
फल फल pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
तु तु pos=i
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat
अलसः अलस pos=a,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i