Original

त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः ।तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ॥ ३५ ॥

Segmented

त्रि-द्वाराम् अर्थ-सिद्धिम् तु न अनुपश्यन्ति ये नराः तथा एव अनर्थ-सिद्धिम् च यथा लोकास् तथा एव ते

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
द्वाराम् द्वार pos=n,g=f,c=2,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
तु तु pos=i
pos=i
अनुपश्यन्ति अनुपश् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अनर्थ अनर्थ pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
यथा यथा pos=i
लोकास् लोक pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p