Original

यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः ।तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् ॥ ३४ ॥

Segmented

यम् यम् अर्थम् अभिप्रेप्सुः कुरुते कर्म पूरुषः तत् तत् सफलम् एव स्याद् यदि न स्यात् पुराकृतम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिप्रेप्सुः अभिप्रेप्सु pos=a,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
पूरुषः पूरुष pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सफलम् सफल pos=a,g=n,c=1,n=s
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पुराकृतम् पुराकृत pos=a,g=n,c=1,n=s