Original

तथैव धाता भूतानामिष्टानिष्टफलप्रदः ।यदि न स्यान्न भूतानां कृपणो नाम कश्चन ॥ ३३ ॥

Segmented

तथा एव धाता भूतानाम् इष्ट-अनिष्ट-फल-प्रदः यदि न स्यान् न भूतानाम् कृपणो नाम कश्चन

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
धाता धातृ pos=n,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
इष्ट इष्ट pos=a,comp=y
अनिष्ट अनिष्ट pos=a,comp=y
फल फल pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
यदि यदि pos=i
pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
कृपणो कृपण pos=a,g=m,c=1,n=s
नाम नाम pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s